SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ સમાસ પ્રકરણ ૧ રાશકર ૧૨૫ ., नरकं पतितः नरकपतितः । निर्वाणं गतः निर्वाणगतः ।। ओदनं धुमुक्षुः ओदनबुभुक्षुः। हिताशंसुः । सुखेच्छुः । ५. श्रितादिभिः ३।११६२ ૪૪ તૃતીયાત નામ, તેનાથી કરાએલ ગુણ વાચક વિશેષણ नामी साथै समास पामे छ. शकुलया कृतः खण्डः शकुलाखण्डः । कुसुमैः कृतः सुरभिः कुसुमसुरभिः । तृतीया तत्कृतैः ३।१।६५ ૪૫ તૃતીયાત નામ, જ અને તેના અર્થવાળા નામો સાથે તથા पूर्व विगैरे नाम। साथै समास पामे छे. माषेणोनम् माषोणम् २-3-६८ । माषविकलम् । मासेन पूर्वः मासपूर्वः ।। मासावरः। भ्रात्रा तुल्यः भ्रातृतुल्यः। धान्येनार्थः धान्यार्थः । एकेन अधिका एकाधिका दश । ऊनार्थ-पूर्वाधैः ३।११६७ . ૪૬ કર્તા અને કરણમાં થએલ તૃતીયા વિભક્તિવાળા નામ, કૃદન્ત नाम साथै समास पामे छे. आत्माना कृतम् अत्मकृतम् । नखः निर्भिन्नः नखनिर्भिन्नः । क्षेत्रनखनिभिन्नः । बाष्पच्छेद्यानि तृणानि । काकपेया नदी पायी पूष्णु नही। कारकं कृता ३।१।६८ ४७ तृतीयान्त एक श०-६, न विंशति विगेरे नाम साये तत्पुरुष સમાસ પામે છે અને ઘા શબ્દને અત્ આગમ થાય છે. एकेन न विंशतिः एकान्नविंशतिः एकाद्नविंशतिः ।। न विंशत्यादिनैकोऽच्चाऽन्तः ३।१।६९ ૪૮ વિકારવાચક ચતુર્યાત નામ, પ્રકૃતિવાચિ નામ સાથે समास पामे छ. कुण्डलाय हिरण्यम् कुण्डलहिरण्यम् ।
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy