SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ સમાસ પ્રકરણ ૧ ૩૪૨ ૧૨૩ कुम्भं करोति कुम्भकारः विगैरे e-, S५५६ सभास छ.. डन्स्युक्तं कृता ३३११४९ ૩૫ તૃતીયક્ત નામ, કૃદન્ત સાથે વિકલ્પ ઉપપદ સમાસ પામે છે. मूलकोपदंशम् , मूलकेनोपदंशं भुङ्क्ते । ५-४-७3 8. तृतीयोक्तं वा ३।११५० ६ न [ नञ् ] अव्यय, मीन नाम साथे समास पामे छे, ते न તપુરુષ સમાસ કહેવાય છે. न ब्राह्मणः अब्राह्मणः तत्सदृशः क्षत्रियादिः । न शुक्लः अशुक्लः , पीतादिः । १ न धर्मः अधर्मः तद्विरुद्धः पाप्मा पा५ न सितः असितः कृष्णः ।। न अग्निः अनग्निः तदन्यः मनि सिवाय आई न वायुः अवायुः , वायु सिवाय १४ न वचनम् अवचनम् तदभावः वयनी मला न वीक्षणम् अवीक्षणम् , पाक्षयने! मनाव नञ् ३।१।५१ ३७ शशि तत्पुरुष- मश (अवयव ) अर्था॥ पूर्व, अपर अधर भने उत्तर शमी, अमिन्न (मे) 24शी (वयी) નામ સાથે સમાસ પામે છે. पूर्व, पूर्वो वा कायस्य पूर्वकायः अपरकायः । अधरकायः । उत्तरकायः । पूर्वा-ऽपरा-ऽधरोत्तरम् अभिन्ने नांऽशिना ३।११५२ 3८ सायम् अह्नः सायामः । मध्यमाः मध्याह्मः । मध्यं दिनस्य मध्यन्दिनम् । मध्य रात्रेः मध्यरात्रः ।। વિગેરે અંચિ તત્પરુષ સમાસે છે. सायानादयः ३३१५३
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy