SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १२२ સમાસ પ્રકરણ ૧ ३।१।४४ ૩૦ પૂજા અર્થમાં રહેલું , નામ, બીજા નામ સાથે નિત્ય तत्पुरुष समास पामे छे. शोभनः राजा सुराजा ७-3-७२ सुः पूजायाम् ३।११४४ ૩૧ અતિક્રમ અને પૂજા અર્થમાં ગતિ અવ્યય, બીજ નામની સાથે नित्य तत्पुरुष समास पामे छे. 3-१-१, २-3-४० अतिसिक्तं भवता । शोभनो राजा अतिराजा । ७-३-७२ अतिरतिक्रमे च ३३१४५ ૩૨ અપાર્થ આ અ. બીજા નામ સાથે નિત્ય તપુરુષ સમાસ पामे छे. ईषत् पिङ्गलः आपिङ्गलः आङ् अल्पे ३॥१॥४६ 33 प्राहि तत्पु२५- प्रगतः आचार्यः प्राचार्यः । प्रवृद्धः गुरुः प्रगुरुः । विरुद्धः पक्ष: विपक्षः । खटवामतिक्रान्तः अतिखट्वः । अभिप्रपन्नः मुखम् अभिमुखः। अवक्रुष्टः कोकिलया अवकोकिलः । अनुगतमर्थन अन्वर्थं नाम । वियुक्तमर्थन व्यर्थ वचः । उद्युक्तः संग्रामाय उत्संग्रामः । उत्क्रान्तं सूत्रात् उत्सूत्रम् वचः । प्रा-ऽत्यव-परि-निरादयोगत-क्रान्त-क्रुष्ट-ग्लान क्रान्ता-धर्थाः प्रथमाद्यन्तैः ३।११४७ ૩૪ કૃત પ્રત્યય વિધાયક (કરનાર) સૂત્રમાં પંચમ્યન્ત નામથી ઉક્ત નામ, કૃદન્તની સાથે નિત્ય તત્પરષ સમાસ પામે છે. આ સમાસને ઉપપદ તપુરુષ સમાસ કહે છે. પ-૧-૭ર ઈ. कुम्भं करोति कुम्भकारः । तन्तून्वयति तन्तुवायः । पापं हन्ति पापघातो यतिः । (४-3-१०.) भारं वहति भारवाहः। द्वारं पालयति द्वारपालः अ [अण]
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy