SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ૧૧૨ स्त्री-प्रत्यय प्रकरणम् १८ नख मुखादनाम्नि २।४।४० शूर्पनखी, शूर्पनखा १९ जातेः अन्यान्त नित्यस्त्री-शुद्रात् २|४|५४ सिंही २० यत्रो डायन् च वा २|४|६७ दैवी वाक् २१ उपमान सहित संहित-सह-सफ-वाम-लक्ष्मणादूरोः (ऊङ्) २|४|७५ करभोः २२ अस्य ङयां लुक् २।४।८६ सिंही | मत्सी २३ मत्स्यस्य यः २|४|८७ मत्सी २४ व्यञ्जनात् तद्धितस्य २|४|८८ दैवी वाक् २५ ( आपत्यस्य ) तद्धित-य स्वरेऽनाति २२४।९२ आदित्यः । २६ ङयादेगणस्याऽक्विपः तद्धितलुक्यगोणी-शूच्योः २।४।९५ सप्तकुमारः २७ गोश्चाऽन्ते इस्वोऽनंशि- समासेयो - बहुव्रीहौ २२४ ९६ चित्रगुः । प्रियखट्वः २८ क्लीचे २४ ९७ विश्वपम् : २९ ङादीतः के २|४|१०४ कुमारिका | सोमपकः ३० न कचि २|४|१०५ बहुकुमारीकः ३१ नवाऽऽपः २|४|१०६ प्रियस्वट्वकः, प्रियस्वट्वाकः ३२ इत् चाऽपुसोनि क्याप परे २|४|१०७ प्रियस्वट्विका ३३ अस्याऽयत्-तत्- क्षिपकादीनाम् २|४|१११ पाचिका इति सिद्ध- हेम - सारांश - संस्कृत-व्याकरणे द्वितीयोऽध्यायः समाप्तः
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy