SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः चतुर्थः पादः स्त्री-प्रत्यय प्रकरणम् १ स्त्रियां नृतोऽस्वस्रादेर्डी : २/४/१ मायिनी । कर्त्री २ अधातूहदितः २|४|२ भवती । गच्छन्ती ३ अचः २|४ | ३ प्राची । प्रतीची । उदीची । तिरश्ची ४ - स्वरा घोषाद् वनो रश्च २|४|४ अत्रावरी । घोवरी । ५ मनः (न) २|४|१४ सीमन् ६ अजादे: (आप) २|४|१६ अजा । बाला ७ आत् २।४।१८ शोभना माला । सर्वा । या । सा ८ गौरादिभ्यो मुख्याद् ङीः २|४|१९ गौरी । शवली ९ अणोयेकग्नञ्- स्नञ्- टिताम् २।४।२० औपगवी । तादृशी १० वयस्यनन्त्ये २।४।२१ कुमारी । किशोरी | तरुणी ११ द्विगोः समाहारात् २।४।२२ त्रिलोकी १२ नवा शोणादे: २|४ | ३१ शोणा, शोणा । चण्डी, चण्डा १३ इतोऽक्त्यर्थात् २।४।३२ भूमी, भूमिः १४ स्वरादुतो गुणादखरोः २ | ४ | ३५ साधी, साधुः १५ श्येतैत- हरित - भरत - रोहिताद् वर्णात् तो नश्च २|४|३६ श्येनी, श्येता १६ अ-सह- नञ् - विद्यमान - पूर्वपदात् स्वाङ्गाद- क्रोडादिभ्यः २|४|३८ इभकुम्भस्तनी, इभकुम्भस्तना १७ नासिकोदरौष्ठ - जङ्घा-दन्त-कर्ण-शृङ्गाऽऽङ्ग गात्र कण्ठात् २|४|३९ तुङ्गनासिकी, तुङ्गनासिका
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy