SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १०८ સ્ત્રી-પ્રત્યય પ્રકરણ २।४।७५ "१८ अ (रान्त जति वायॐ नामाने, स्त्रीलिमाई [डी] थाय छे. सिंह + ई = सिंही । गर्दभी । २-४-८६ जातेरयान्त-नित्यस्त्री-शूद्रात् । २।४।५४ .२० य [यञ्] प्रत्ययान्त शयी स्त्री लिमा ई [डी] थाय छे. दैव्य + ई - दैवी । ६-१-२१, २-४-८८ । यत्रो डायन् च वा २।४।६७ ૨૧ ઉપમાન વાચક શબ્દની પછી રહેલા શબ્દથી સ્ત્રી લિંગમાં ऊ [ ऊङ् ] प्रत्यय थाय छे. तथा सहित संहित सह सफ वाम सने लक्ष्मण ७-६नी पछी २२। ऊरु १ थी ५५ ऊ थाय छे. करभ इव ऊरू यस्याः सा करभोसः । रम्भोरूः । वामौ (सुन्दरौ) उरू यस्याः सा वामोरूः । पशु- वृत्तौ उरू यस्याः सा वृत्तोरुः । पीनोरुः उपमान सहित-संहित-सह-सफ-वाम-लक्ष्मणादूरोः (ऊङ्) २।४।७५ २२ ई [ङी ] ५२ छतां अनी सो५ थाय छे. सिंह + ई = सिंही । मत्स्य, मत्सी अस्य ङयां लुक २।४८६ २३ ई की ] ५२ मत्स्य न य न ५ छे. मत्स्य, मत्सी। मत्स्यस्य यः २।४।८७ -२४ ई [डी] ५२ छतi, व्यसन पछी २७॥ तखितना य नो લેપ થાય છે. देवस्येयं देव + य [ यञ् ] दैव्य + ई = दैवी वाक् । व्यञ्जनात् तद्धितस्य २।४।८८
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy