SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ સ્ત્રી-પ્રત્યય પ્રકરણ २|४|३५ १०७ ૧૪ સ્વર પછી તરત જ ૩ કારાન્ત વણુ હોય, એવા [ खरु सिवायना ] उ કારાન્ત ગુણવાચક વિશેષણ્ણાને स्त्री सिगमां ई [ ङी ] विमुल्ये थाय छे. बह्री, बहुः मृद् । साध्वी, साधुः चन्दना । पाण्डुः भूमिः । सही ई न थाय, વચ્ચે ण छे. स्वरादुतो गुणादखरोः २ | ४ | ३५ १५ श्येत एत हरित भरत भने रोहित वर्णनाथि शहाथी स्त्री सिगथां ई [ ङी ] विउये थाय छे. ने तनोन थाय छे. श्येनी, श्येता । एनी, एता । श्येतैत- हरित - भरत- रोहिताद् वर्णात् तो नश्च २|४|३६ १९ सह न अने विद्यमान सिवायनुं पूर्व यह छे भेने मेवा શોરૂ વિગેરે સિવાયના મૈં કારાન્ત સ્વાંગ શબ્દથી સ્ત્રી લિંગમાં ई [ ङी ] विये थाय छे. इभकुम्भस्तनी, स्तना असह-न- विद्यमानपूर्वपदात् स्वाङ्गादक्रोडादिभ्यः २|४|३८ १७ नासिका उदर ओष्ठ जङ्घा दन्त कर्ण शुङ्ग अङ्ग गात्र कण्ठ સ્વાંગ શબ્દથી વિકલ્પે થાય છે, આ સિવાયતા બહુ સ્વરવાળા અને સયાગ ઉપાત્ત્તવાળા સ્વાદ શબ્દથી ૢ થતી નથી. तुङ्गनासिकी तुङ्गनासिका । कृशोदरी कृशोदरा । सुपार्श्व नासिकोदरौष्ठ-जङ्घा-दन्त-कर्ण-शृङ्गाऽङ्ग गात्र- कण्ठात् २|४|३९ १८ नख भने मुख स्वांग थी श्रेष्ठनु नाम न होय त्यारे विश्ये ई थाय छे. शूर्पनखी, शूर्पनखा । चन्द्रमुखी, खा: नख - मुखादनाम्नि २|४|४०
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy