SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ १५ ષત્વ-ભુત્વ પ્રકરણ २॥३॥३३ ८७ १८ भीरुष्ठान विगेरे, सभासमां ष वाणा - सिद्ध छ. . भीरूणाम् स्थानम् भीरुष्ठानम् । अङ्गुलिषङ्गः । परमेष्ठिन् , परमे पदे तिष्ठति परमेष्ठिन् । . भीरु-ठानादयः २।३।३३ નામથી વિહિત-કરાયેલા સકારાદિ પ્રત્યય પર છતાં, હવ નામિથી પર રહેલ પદાન્ત ને શું થાય છે. सर्पिषो भावः सर्पिष्टयम् । सर्पिष्टा । त्व तल् ७-१-५५ सपिषः इति सर्पिष्टः । तस् प्रत्यय ७-२-८४ निर्गतो वर्णाश्रमेभ्यो निष्टयः चण्डालः । त्य है-3-१८ चतुष्टयः वेदः (बत्वारोऽवयवा अस्य) तयट् । ७-१-१५१ प्रकृष्टं सर्पि: सर्पिष्टरम् । सर्पिष्टमम् । तरप् तमप् ,, वपुः । वपुष्टरम् । वपुष्टमम् । ७-3-५, हूस्वाद् , नाम्नः ति २॥३॥३४ २० नाम्याहिथी ५२ घस् मने वस् थातुना स् न ए थाय छे. जक्षुः । उषितः । घस्-वस: २।३।३६ २१ नाभि सन्तस्था अनेक थी ५२ २९स, स्वद् स्विद् અને સદ્ સિવાય ઇત્ત ધાતુઓના અને તુ ધાતુના જ स् नो, षन् ५२ छतां थाय छे. सिषेवयिषति । सुष्वापयिषति । तुष्ट्रपति । मीनना यता नथी. सुसूषति । सिसिक्षति । सिसेवयिषति। सुषूप्सति तिष्ठासति सही पन् नथी, भाटे यो छ. णि-स्तोरेवाऽस्वद-स्विद-सहः षणि २॥२३७ .
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy