SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ८६ .... पत्त-शत् प्रण २।३।१५ ૧૩ નામી, અન્તસ્થા કે ૪ વર્ગના કઈ પણ વ્યંજનની પર રહેલા ૩ નો શું થાય છે પરંતુ–એ પદની અંદર (આદિમાં કે અંતમાં નહીં) હેવો જોઈએ અને કોઈ પણ नियमयी ४२रामेली - आसो हावा नये. बालेषु ।। નામી, અન્તસ્થા કે જા વર્ગની પછી રહેલા રૂ ની વચ્ચે શિટ व्यन न् नु अत२ हेय त। ५९ स्नाष थाय छे.. आयुस् + सु - आयुर् + सु - आयुः+ सु-आयुःषु । आयुस + इ (प्र. ६. म. व.) १-४-१६ थी न् आयुन्स् + इ - आयुन्ष् + इ = आयूंषि । नाम्यन्तस्था-कवर्गात् पदान्तः कृतस्य सः शिड् नान्तरेऽपि २।३।१५ १४ अग्नि थी ५२ स्तुत् ना स् नो सभासमां ष थाय छे. भग्निम् स्तौति अग्निष्टुत् । समासेऽग्नेः स्तुतः २।३।१६ १५ मात सने पितृ थी ५२ स्वस शहना स् नो समास मां थाय छे.मातु: स्वसा- मातृष्वसा । पितृष्वसा । मातृ-पितुः स्वसुः २।३।१८ १६ मातृ मने पित थी ५२ स्वसृ २०६ना स् नो असु५. सभासभा ष विक्ष्ये याय छे. 3-२-३८ मातुः वसा, मातुःस्वसा । पितुःष्वसा, पितुःस्वसा । अलुपि वा २।३।१९ १७ नि मन नदी शपथी ५२ २४॥ स्ना धातुना स् नो થાય છે, કુવાળપણું જાણતું હેય તે. निष्णः निष्णातः । नदीष्णः नदीष्णातः प्रतरणे । नि-नधाः स्नातेः कौरले २।३२०......
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy