SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ 'स्वोपश-लघुवृत्तिः ] त्रिंशकम्, विंशकस् त्रिंशकः, , विंशकः । अ - संज्ञायामिति किम् ? त्रिंशत्कम्, विंशविकम् ॥ १२९ ॥ सङ्ख्या- डतेश्चाऽशत्-ति-ष्टेः कः शदन्त-त्यन्त - टयन्तवर्ज सङ्ख्यायाः डल्यन्तात् [२५३ | ६ | ४ | १३० । त्रिंशद्विशविभ्यां च आई दर्ये : कः स्यात् । द्विकम्, कतिकम्, त्रिंशत्कम्, विंशतिकम् । अशत्तिष्टेरिति किम् ? चात्वारिंशत्कम्, साप्तत्तिकम् ;
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy