________________
'स्वोपश-लघुवृत्तिः ] त्रिंशकम्, विंशकस् त्रिंशकः,
,
विंशकः ।
अ - संज्ञायामिति किम् ? त्रिंशत्कम्, विंशविकम् ॥ १२९ ॥
सङ्ख्या- डतेश्चाऽशत्-ति-ष्टेः कः
शदन्त-त्यन्त - टयन्तवर्ज
सङ्ख्यायाः
डल्यन्तात्
[२५३
| ६ | ४ | १३० ।
त्रिंशद्विशविभ्यां च आई दर्ये :
कः स्यात् ।
द्विकम्, कतिकम्, त्रिंशत्कम्, विंशतिकम् । अशत्तिष्टेरिति किम् ? चात्वारिंशत्कम्, साप्तत्तिकम् ;