________________
२५२]
[हैम-शब्दानुशासनस्य भवत्यर्थे स्यात् ,
भादिरेव यदि अन्तः।
... आकालिकोऽध्यायः, पूर्वेधुर्यस्मिन् काले प्रवृत्तः अपरेधुरपि
आ-तस्मात् कालाद् भवतीत्यर्थः । आकालिकी
आकालिका वा विद्युत् , आ-जन्मकालमेव स्यात् ,
जन्मानन्तरनाशिनीत्यर्थः ॥१२८॥ त्रिंशत्-विंशतेर्डकोऽसंज्ञायामाऽहंदर्थे
।६। ४ । १२९ । आभ्यां आ-अहंदर्थाद् योऽर्थों वक्ष्यते तस्मिन् .. ..... डकः स्यात्,
असंज्ञाविषये।