________________
स्वोपज्ञलघुवृत्तिः ।
वत्-तस्याम् । १ । १।३४ । वत्-तसि-आम्प्रत्ययान्तं
अव्ययं स्यात् । मुनिवद् वृत्तम् , उरस्तः, उच्चस्तराम् ॥३४॥ क्तवा-तुमम् ।१।१।३५। क्वा-तुम्-अम्प्रत्ययान्तं
अव्ययं स्यात् । कृत्वा, कर्तुम् , यावजीवं अदात् ॥३५॥
गतिः । १ । १ । ३६ । गतिसंज्ञ अव्ययं स्यात् ।
अदः कृत्य । "अतः कु-कमि...(२-३-५)” इत्यादिना
रः सो न स्यात् ॥ ३६ ॥