SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । वत्-तस्याम् । १ । १।३४ । वत्-तसि-आम्प्रत्ययान्तं अव्ययं स्यात् । मुनिवद् वृत्तम् , उरस्तः, उच्चस्तराम् ॥३४॥ क्तवा-तुमम् ।१।१।३५। क्वा-तुम्-अम्प्रत्ययान्तं अव्ययं स्यात् । कृत्वा, कर्तुम् , यावजीवं अदात् ॥३५॥ गतिः । १ । १ । ३६ । गतिसंज्ञ अव्ययं स्यात् । अदः कृत्य । "अतः कु-कमि...(२-३-५)” इत्यादिना रः सो न स्यात् ॥ ३६ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy