SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ २०] । हैमशब्दानुशासनस्थ अधण्तस्वाद्या शसः । १ । १।३२ । धण्वः तस्वादयः शस्पर्यन्ताः ये प्रत्ययाः ...तदन्तं नाम अव्ययं स्यात् । देवा अर्जुनतोऽभवन् , ततः, तत्र, बहुशः । अधणिति किम् ? पथि द्वैधानि ॥ ३२ ॥ विभक्ति-थमन्त-तसाद्याभाः।१।१।३३। विमक्त्यन्ताभाः थमवसान-तसादिप्रत्ययान्ताभाश्च अव्ययानि स्युः । अहंयुः, अस्तिक्षीरा गौः, कथम् . कुतः ॥३३॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy