________________
1
[ हैम-शब्दानुशासनस्य
सायाह्मादयः । ३ । १ । ५३ । एते अंशि- तत्पुरुषाः
साधवः स्युः ।
सायाह्नः, मध्यन्दिनम् ॥ ५३ ॥ समेंऽशेऽर्द्ध नवा । ३ । १ । ५४ ।
समांशार्थं अर्द्ध अंशिना अभिन्नेन वा
समासस्तत्पुरुषः स्यात् । अर्द्धपिप्पली - पिप्पल्यर्द्धम् । समेऽश इति किम् ? ग्रामार्द्धः ॥ ५४ ॥ जरत्यादिभिः । ३ । १ । ५५ ।
एभिः अंशिभिः अभिन्नैः
अर्धी वा
समासस्तत्पुरुषः स्यात् । अर्द्धजरती - जरत्यर्द्धः । अर्धोक्तम् उक्तार्द्धः ॥ ५५ ॥ द्वि-त्रि- चतुष्पूरणाऽग्रादयः । ३ । १ । ५६ ।