SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ 1 [ हैम-शब्दानुशासनस्य सायाह्मादयः । ३ । १ । ५३ । एते अंशि- तत्पुरुषाः साधवः स्युः । सायाह्नः, मध्यन्दिनम् ॥ ५३ ॥ समेंऽशेऽर्द्ध नवा । ३ । १ । ५४ । समांशार्थं अर्द्ध अंशिना अभिन्नेन वा समासस्तत्पुरुषः स्यात् । अर्द्धपिप्पली - पिप्पल्यर्द्धम् । समेऽश इति किम् ? ग्रामार्द्धः ॥ ५४ ॥ जरत्यादिभिः । ३ । १ । ५५ । एभिः अंशिभिः अभिन्नैः अर्धी वा समासस्तत्पुरुषः स्यात् । अर्द्धजरती - जरत्यर्द्धः । अर्धोक्तम् उक्तार्द्धः ॥ ५५ ॥ द्वि-त्रि- चतुष्पूरणाऽग्रादयः । ३ । १ । ५६ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy