SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ स्वोप-लघुवृत्ति: ४०३ नञ् । ३ । १ । ५१ । नञ् नाम नाम्ना समासस्तत्पुरुषः स्यात् । अ-गौः, न सूर्य पश्यन्ति असूर्यम्पश्या राजदाराः ॥ ५१ ॥ पूर्वा-परा-धरो-त्तरम-भिन्ननाशिना ।३।१। ५२ । पूर्वादयोंऽशार्था अंशवद्वाचिना समासस्तत्पुरुषः स्यात् । न चेत् सोंऽशी भिन्नः । पूर्वकायः, अपरकायः, उत्तरकायः, अधरकायः । अभिन्नेनेति किम् ? पूर्व छात्राणामामन्त्रयस्व । अंशनेति किम् ? . पूर्वो नाभेः कायस्य ॥ ५२ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy