________________
स्वोपश-लघुवृत्ति: ]
एकमुनि व्याकरणस्य, सप्तकाश राज्यस्य ।
पूर्वार्थ इति किम् ?
द्विमुनिकं व्याकरणम् ॥ २९ ॥ पारे - मध्ये - s - ऽन्तः षष्ठया वा
। ३ । १ । ३० ।
एतानि
षष्ठ्यन्तेन पूर्वपदार्थो समासो-व्ययीभावो
| ३८९
वा स्युः ।
नाम
पारेगङ्गम्, मध्येगङ्गम्, अग्रेवणम्, अन्तर्गिरि,
पक्षे गङ्गापारम्, गङ्गामध्यम्, वनाग्रम्, गिर्यन्तः ॥ ३० ॥ यावदियत्त्वे । ३ । १ । ३१ ।
इयच्चे = अवधारणे गम्ये
यावदिति