SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ३८८ ] संख्यावाचि [ हैम-शब्दानुशासनस्य नदीवाचिभिः सह समाहारे गम्ये समासो ऽव्ययीभावः स्यात् । द्वियमुनम् पञ्चनदम् । समाहारेति किम् ? एकनदी | द्विगु - बाधनार्थं वचनम् ॥ २८ ॥ वंश्येन पूर्वार्थे । ३ । १ । २९ । विद्यया - जन्मना वा एकसन्तानो = तत्र भवो वंश्यः । तद्वाचिना नाम्ना संख्यावाचिसमासो वंशः । अव्ययीभावः स्यात्, पूर्वपदस्यार्थे वाच्ये ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy