SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ [हैम-शब्दानुशासनस्यः बहुव्रीहेः स्त्रियां डीः स्यात् । ____ शङ्खभिन्नी, उरुभिन्नी । कृतादिवर्जन किम् ? दन्तकृता, दन्तभिता दन्तजाता, दन्तप्रतिपन्ना ॥ ४६॥ अनाच्छादजात्यादेवा ।२।४। ४७ । आच्छादवर्जा या जातिः तदवयवात् कृतादिवर्जात् तान्ताद् बहुव्रीहेः स्त्रियां ङीर्वा स्यात् । शाङ्गरजग्धी-शाङ्गरजग्धा । __आच्छादवर्जन किम् ? वस्त्रछन्ना । जात्यादेरिति किम् ? मासयाता । अ-कृतायन्ताद् इत्येव ? कुण्डकृता ॥४७॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy