________________
स्वोपश-लघुवृत्तिः |
करणादेः क्रीतान्तात्
अदन्तात् स्त्रियां ङीः स्यात् । अवक्रीती, मनसाक्रीती ।
आदेरिति किम् ?
अश्वेन क्रीता ॥ ४४ ॥
तादल्पे । २ । ४ । ४५ ।
कान्तात् करणादे अल्पेऽर्थे
स्त्रियां ङीः स्यात् । अभ्रविलिप्ती द्यौः, अल्पाभ्रेत्यर्थः ।
[ ३३५
अल्प इति किम् ?
चन्दनानुलिप्ता स्त्री ॥ ४५ ॥ स्वाङ्गादेर--कृत-- मित--जात -- प्रतिपन्नाद्
बहुव्रीहेः । २ । ४ । ४६ ।
स्वाङ्गादेः
कृतादिवजत्
क्तान्ताद्