SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः ] परिषीव्यति, निषीव्यति, विषीव्यति । परिषहते, निषहते, विषहते । परिष्करोति, विष्करः । असो-इति किम् ? परिसोढः । मा परिसीषिवत् । मा परिसीपहत् ॥४८॥ स्तु-स्वाश्चाटि नवा । ।३। ४९ । परि-निवेः परस्य स्तु-स्वनोः असो-ङ-सिवू-सह-स्सटां च अटि सति बा ष् स्यात् । पर्यष्टौत्-पर्यस्तोत् । न्यष्टौत-न्यस्तोत् । व्यष्टौत्-व्यस्तौत् । पर्यष्वजत-पर्यस्वजत् । न्यध्वजत-न्यष्वजत् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy