________________
२८२ ।
[ हैम-शब्दानुशासनस्य
परिषेवते, परिषिषेवे, परिषिषेविषते, पर्यषेवत,
निषेवते, विषिषेवे ॥४३॥ सय-सितस्य । २ । ३।४७ । परि-नि-वेः परस्य सय-सितयोः सः
प् स्यात् । परिषयः, निषयः विषयः । परिपितः, निषितः,
विषितः ॥४७॥ असो-ङ-सिवु-सह-स्साटाम्
।२।३ । ४८। परि-नि-विभ्यः परस्य सिषू-सहोः स्सटश्च
सः ष् स्यात् , न चेत् सिवू-सही सो-ङविषयो
स्याताम् ।