SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २८२ । [ हैम-शब्दानुशासनस्य परिषेवते, परिषिषेवे, परिषिषेविषते, पर्यषेवत, निषेवते, विषिषेवे ॥४३॥ सय-सितस्य । २ । ३।४७ । परि-नि-वेः परस्य सय-सितयोः सः प् स्यात् । परिषयः, निषयः विषयः । परिपितः, निषितः, विषितः ॥४७॥ असो-ङ-सिवु-सह-स्साटाम् ।२।३ । ४८। परि-नि-विभ्यः परस्य सिषू-सहोः स्सटश्च सः ष् स्यात् , न चेत् सिवू-सही सो-ङविषयो स्याताम् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy