SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ GEI 15 पुतिक-प्राप्तिस्थानम्-.. मनुभाई जैशीगभाई शाह शाहदहाइट हाउस सासे, त्रणी एलिसनीन, अमदावाद ___ व्याकरणाध्येतणामुपयोगि किंचित् * प्रतिदिनं मूलपाठः सम्यक् घोषणीया. * पुनरावर्तनं च प्रत्यहं विधेयम्... * व्याकरणादन्यत् साहित्यशास्त्रादिकं पञ्चा. ध्यायी-पाठादर्वाग् न किमपि पठनीयम्. * ज्ञानाचार-मर्यादा सम्यक् परिरक्षणीया. * व्याकरणं हि शब्दशास्त्रं, तत्र नार्थप्राधान्यमतः मूलपाठः सम्यकपरिचिन्तनीयः. मुद्रक:भानुचंद्र नानचंद महेता . बहादुरसिंहजी प्री. प्रेस, पालीताणा [ सौराष्ट्र ]
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy