SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २२८ ] [ हैम-शब्दानुशासनस्य परि-अप वा पाटलिपुत्राद् वृष्टो मेधः । वर्ण्य इति किम् ? अपशब्दो मैत्रस्य ॥ ७१ ॥ यतः प्रतिनिधि-प्रतिदाने प्रतिना ।२।२। ७२ । प्रतिनिधिः मुख्यसदृशोऽर्थः ।। प्रतिदानं गृहीतस्य विशोधनं । ते यतः स्यातां . तद्वाचिनः प्रतिना योगे ___ पश्चमी स्यात् । प्रद्युम्नो वासुदेवात् प्रति । तिलेभ्यः प्रति . माषानस्मै प्रयच्छति ॥ ७२ ॥ आख्यातयुपयोगे । २ । २ । ७६ । आख्याता प्रतिपादयिता, तद्वाचिनः पञ्चमी स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy