________________
२२८ ]
[ हैम-शब्दानुशासनस्य
परि-अप वा
पाटलिपुत्राद् वृष्टो मेधः । वर्ण्य इति किम् ?
अपशब्दो मैत्रस्य ॥ ७१ ॥ यतः प्रतिनिधि-प्रतिदाने
प्रतिना ।२।२। ७२ । प्रतिनिधिः मुख्यसदृशोऽर्थः ।।
प्रतिदानं गृहीतस्य विशोधनं । ते यतः स्यातां . तद्वाचिनः
प्रतिना योगे
___ पश्चमी स्यात् । प्रद्युम्नो वासुदेवात् प्रति । तिलेभ्यः प्रति .
माषानस्मै प्रयच्छति ॥ ७२ ॥ आख्यातयुपयोगे । २ । २ । ७६ । आख्याता प्रतिपादयिता, तद्वाचिनः पञ्चमी स्यात् ।