SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: ] पच्चम्यपादाने । २ । २ । ६९ । अपादाने एक-द्वि-हौ यथासंख्यं ङसि-भ्यां - भ्यस् - लक्षणा पञ्चमी स्यात् । ग्रामाद् गोदोहाभ्यां वनेभ्यो | २२७ वा आगच्छति ॥ ६९ ॥ आङाऽवधौ । २ । २ । ७० । अवधि: = मर्यादा अभिविधिश्व । तद्वृत्तेः आङा युक्तात् पञ्चमी स्यात् । आ पाटलिपुत्राद् वृष्टो मेघः ॥ ७० ॥ पर्य - पाभ्यां वये । २ । २ । ७१ । वर्जनीयेऽर्थे वर्त्तमानात् पर्य - पाभ्यां युक्तात् पञ्चमी स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy