________________
स्वोपज्ञ - लघुवृत्ति: ]
पच्चम्यपादाने । २ । २ । ६९ ।
अपादाने एक-द्वि-हौ यथासंख्यं
ङसि-भ्यां - भ्यस् -
लक्षणा पञ्चमी स्यात् । ग्रामाद् गोदोहाभ्यां वनेभ्यो
| २२७
वा आगच्छति ॥ ६९ ॥
आङाऽवधौ । २ । २ । ७० ।
अवधि: = मर्यादा अभिविधिश्व । तद्वृत्तेः आङा युक्तात् पञ्चमी स्यात् ।
आ पाटलिपुत्राद् वृष्टो मेघः ॥ ७० ॥ पर्य - पाभ्यां वये । २ । २ । ७१ ।
वर्जनीयेऽर्थे वर्त्तमानात्
पर्य - पाभ्यां युक्तात् पञ्चमी स्यात् ।