SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ११२ । [ हैम-शब्दानुशासनस्य दघ्ना, अतिदध्ना । अस्थना, अत्यस्थना । सक्थना, अतिसक्थना | अक्षणा, अत्यक्ष्णा ॥ ६३ ॥ अनाम्स्वरे नोऽन्तः । १ । ४ । ६४ । नाम्यन्तस्य नपुंसकस्य आमवजे स्यादौ स्वरे परे नोऽन्तः स्यात् । वारिणी, वारिणः । कर्तुनी, कर्तृणः । प्रियतिसृणः । अनाम् इति किम् ? वारीणाम् । स्वर इति किम् ! हे वारे ! स्यादावित्येव ? तौम्बुवं चूर्णम् ॥ ६४ ॥ स्वराच्छौ । १ । ४ । ६५ । शौ परे स्वरान्तात् नपुंसकात् परो नोऽन्तः स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy