SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः । वाऽन्यतः पुमांष्टादौ स्वरे । १।४।६२। अन्यतो विशेष्यवशात् नपुंसको नाम्यन्तः टादौ स्वरे परे पुंवत् वा स्यात् । ग्रामण्या-ग्रामणिना कुलेन, कों:-कर्तृणोः कुलयोः । अन्यत इति किम् ? पीलुने फलाय । टादाविति किम् ? शुचिनी कुले । नपुंसक इत्येव ? कल्याण्यै स्त्रियै ॥ ६२ ॥ दध्यस्थिसक्थ्यदणोऽन्तस्याऽन् ।१।४।६३॥ एषां नपुंसकानां नाम्यन्तानाम अन्तस्य टादौ स्वरे परे अन् स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy