________________
वैयाकरणभूषणे पत्तेरिति । अत एव ध्वनिरुभयसिद्ध एव । तथा च ध्वनिस्फो. टयोर्मध्ये नित्यवर्णाङ्गीकारे गौरवात् । मानाभावाच्च । ध्व. नीनामेव गत्वादिमन्त्वं तएव च वर्णाः । एवं च सा वर्णावली तत्तदर्थविशेषेणागृहीतसम्बन्धा स्फोटतदेकत्वाद्यभिव्यजिका । गृहीतसम्बन्धो वा । नाघः । काव्यादिश्रवणे तत्तदर्थैरगृहीतसम्बन्धस्यापि इदमेकं पदमिदमेकं वाक्यमित्यादिस्फोटस्य तत्सं. ख्यायाश्च प्रतीत्यापत्तेः । न द्वितीयः । एवं हि स्फोटाभावेप्येकार्थाभिव्यञ्जकत्वरूपमेकं धर्ममादायवेक पदमित्युपपत्तेनानयोपपत्त्या तत्सि द्धिः। उक्तं च । 'यस्त्वेकप्रत्ययः सोपि बाधकेन बलीयसा। औपाधिकतया नीतस्तस्मात्स्फोटो न मानभागि,ति । एवं वा. चकत्वमपि तादृशस्यैव स्यादिति न साप्यनुपपत्तिः । नापि त. देवेदं पदं तदेवेदं वाक्यमिति प्रतीत्या तत्सादिः । तदेवेदं नखं तएते केशा सोयं समुद्र इतिवदुपपत्तेः । अतिरिक्तकेशादिकमनुभवानारूढमिति चेन्न । गौरित्यत्रापि गकारौकारविसर्गातिरिक्तस्फोटानुभवस्य कस्याप्यभावात् । किं च । पर्यायशब्देष्वेक एव स्फोटो नाना वा । घटकलशादिपर्यायाभिव्यक्ते स्फोटे गृहीतशक्तिकस्य पुंसो ऽप्रसिद्धपर्यायश्रवणपि प्रागगृहीतशक्तिकस्यैव स्फोटस्य तेनाभिव्यक्त्यार्थप्रतीत्यापत्तेः । न च त पर्यायाभिव्यक्ते स्फोटे शक्तिहस्तत्पर्यायश्रवणेधीहेतुरिति वाच्यम् । एवं हि प्रतिपर्यायं शक्तिग्रहावश्यम्भावे तत्तत्पर्यायगतशक्तिग्रहहेतुताया एवोचितत्वात् । तथा सति भक्तिग्रहत्वेनैव हेतुत्वे लाघवाच्च । अन्यथा तत्पर्यायाभिव्यक्तगतशक्तिग्रहत्वेन सत्त्वेवच्छेदकगौरवात । न द्वितीयः । अनन्तपदार्थानां तेषां शक्तिं चापेक्ष्य क्लप्तवर्णेष्वेव शक्तिकल्पनस्य लघुत्वात् । तस्मात्स्फोटवादो ऽयुक्त एवेति न्यायरक्षापणिपरिमलयोनिष्कर्षो