________________
(७६) पदान्ते । २।१।६४। पदान्ते वर्तमानयो दे रकारवकारयोः परयोस्तस्यैव म्वादेर्नामिनो दीर्घः स्यात् । सजूः सजुषौ सजुषः । सजुषं सजुषौ सजुषः। सजुषा सो सर्भिः । सजुषे. सो सजूयः । सजुषः सजुषोः सजुषाम् । सजुषि सजुषोः सजुःषु सजुष्षु । सकारान्तः पुंस्शब्द:
___पुंसोः घुमन्स् । १ । ४ । ७३ । पुंस् इत्युदितस्तदतत्सम्बन्धिनि घुटि परे पुमन्स् इत्यादेश: स्यात् । 'स्महतोः इति दीर्धे पुमान् पुमांसौ पुंमांसः । पुमांस पुमांसौ पुंसः। पुंसा पुम्भ्यां पुम्भिः पुंसे पुम्भ्यां पुम्भ्यः। पुंसः पुम्म्यां पुम्न्यः । पुंसः पुंसोः पुंसाम् । पुंसि पुंसोः पुंसु। हे पुमन् पुमांसौ पुमांसः। सकारान्तो विद्वस्शब्दः-उदित्त्वाद् नोन्ते विद्वान् विद्वांसौ विद्वांसः । विद्वांसं विद्वांसौ । विद्वस्+शस् इति स्थिते
क्वसुष् मतौ च । २ । १ । १०५ । णिक्यघुट्वजिते यकारादौ स्वरादौ मतौ च प्रत्यये परे क्वसोः उष् स्यात् । विदुषः। विदुषा 'संस्-ध्वंस्-' इत्यादिना दत्त्वे विद्वद्भ्यां विद्वद्भिः । विदुषे विद्वद्भ्यां विद्वद्भ्यः । विदुषः विद्वद्भ्यां विद्वद्भ्यः । विदुषः विदुषोः विदुषाम् । विदुषि विदुषोः विद्वत्सु । हे विद्वन् विद्वांसौ विद्वांसः । एवं तस्थिवान् तस्थिवांसो तस्थिवांसः । तस्थिवांसं तस्थिवांसौ तस्थुषः अत्र निमि