________________
( ६८ )
युजः युजोः युजाम् । युजि युजोः युक्षु । समासे तु युज्शब्दस्य धर्मयुक् धर्मयुजौ धर्मयुजः इत्यादयः । दकारान्तो द्विपादशब्दःद्विपाद द्विपात् द्विपादौ द्विपादः । द्विपादं द्विपादौ ।
खरे पादः पदणिक्यघुटि । २ । १ । १०२ । णि-क्य-घुट्-वर्जे यकारादौ स्वरादौ च परे पादः पदादेशः स्यात् । द्विपदः । द्विपदा द्विपाद्भ्यां द्विपाद्भिः । द्विपदे द्विपादम्यां द्विपाद्भ्यः । द्विपदः द्विपाद्भ्यां द्विपाद्भ्यः । द्विपदः द्विपदोः द्विपदाम् । द्विपदि द्विपदोः द्विपात्सु । एवं सुपाद्- त्रिपाद् । दंकारान्तः सर्वादिस्तदशब्दः । सौ परेऽन्त्यस्य ' आ द्वेः' इत्यकारे
1
तः सौ सः । २ । १ । ४२ ।
1
आ द्वेस्त्यदादीनां शब्दानां तत्सम्बन्धिनि सौ परे तकारस्य सकारः स्यात् । सः तौ ते । तं तौ तान् । तेन ताभ्यां तैः । तस्मै ताभ्यां तेभ्यः । तस्मात् ताभ्यां तेभ्यः । तस्य तयोः तेषाम् । तस्मिन् तयोः तेषु । एवं त्यदुशब्दस्य स्यः त्यौ त्ये स्यम् त्यौ स्यान् । स्येन त्याभ्यां त्यैः । त्यस्म त्याभ्यां स्येभ्यः । त्त्वस्माद् त्याभ्यां त्येभ्यः । त्यस्य स्ययोः स्येषाम् । त्यस्मिन् म्ययोः त्येषु । यद्शब्दस्य- यः यौ ये । यं यौ यान् । येन याभ्यां यैः । यस्मै याभ्यां येभ्यः । यस्माद् याभ्यां येभ्यः । यस्य ययोः येषाम् । यस्मिन् ययोः येषु । दकारान्तस्य एतद्शब्दस्याप्येवम् एषः एतौ एते । एतम् एतौ एतान् । एतेन एताभ्यां