SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ (४४५.) उब्जत् आर्जवे सृजत् विसर्गे रुजोत् भङ्गे . भुजोंत् कौटिल्ये टुमस्नोत् शुद्धौ . जर्ज, झर्सत् परिभाषणे उद्झत् उत्सर्गे नुडत् गौ कडत् मदे शुभ, शुम्भत् शोभा दृमैत् प्रन्थे ठुमत् विमोहने कुरत् शब्दे क्षुरत् विखनने खुरत् छेदने च पृणत् प्रीणने तुणत् कौटिल्ये मृणत् हिंसायाम गुणत् गति-कौटिल्ययोश्च घुण, पूर्णत् भ्रमणे णुदंत प्रेरणे. पलंत अवसादने तृफ, तृम्फत् तृप्तौ दृफ, दृम्फत् उत्कलेशे गुफ, गुम्फत् ग्रन्थने उम, उम्मत् पूरणे . घुरत् भीमार्थशब्दयोः पुरत् अग्रगमने मुरत् संवेष्टने सुरत् ऐश्वर्यदीप्त्योः स्फर, स्फलत् स्फुरणे इलत् गतिस्वप्नक्षेपणेषु चलत विलसने चिलत वसने विलत् वरणे मिलत् श्लेषणे स्पृशत् सस्पर्श . रुशं, रिशत् हिंसायाम विशंत् प्रवेशने मृशंत आमर्शने.
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy