SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ (४३९) ओहां गतौ मांडूक् मानशब्दयोः . पृ. १०४ . ष्टुंगक् स्तुती बूंग्क् व्यक्तायां वाचि पृ. १०५ द्विींक् अप्रीती पृ. १०६ दुहीक क्षरणे । दिहीं उपलेपे । लिहीक् आस्वादने . डुदांगक् दाने . डुधांगक् धारणे च पृ. ११२. टुडुभंग्क् पोषणे च पृ. ११३ णिजुकी शौचे च विकी पृथग्भावे विष्लंकी व्याप्ती अथ हादयः । हुंक् दानादनयोः अथ दिवादिगणः। ओहांक त्यागे जिमीक् भये पृ. १०९ ह्रींक् लज्जायाम् पृक् पालनपुरणयोः दिवूच क्रीडाजयेच्छापणिद्युतिस्तुतिगतिषु जृष् अ॒षच् जरसि . शोंच तक्षणे ऋक् गतौ दों छोंच छेदने
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy