________________
(४३६.)
पहि मर्षणे उत् ज्वलादयः। घटिष् चेष्टायाम् क्षजुङ् गतिदानयोः व्यथिषु भयचलनयोः प्रथिष् प्रख्याने म्रदिष् मर्दने स्खदिष् खदने कदुङ्, ऋदुङ्, क्लदुङ वैक्लव्ये ऋपि कृपायाम् जित्वरिष् सम्भ्रमे .
अक कुटिलायां गतो. कखे हमने अग कुटिलायां गतो रगे शङ्कायाम् लगे सङ्गे हगे, हलगे, पगे, सगे, ष्टगे, स्थगे संवरणे वट, भट परिभाषणे | पट न(न)तौ .
गड सेचने हेड वेष्टने लड निहोन्मन्थने फण, कण, रण गतो चण हिंसादानयोश्च शण, श्रण दाने स्नथ, क्नथ, क्रय, क्लथ हिंसाया। छद ऊर्जने मदै हर्षग्लपनयोः ष्टन, स्तन, ध्वन शब्दे स्वन अवतंसने चन हिंसायाम्
. पृ. ८३ प्रसिष् विस्तारे दक्षि हिंसागत्योः श्रां पाके स्मं आध्याने दृ भये न नये ष्टक, स्तक प्रतीपाते चक तृप्तौ च