SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ ईहि चेष्टायाम् ऊहि तकें गाहोङ् विलोडने ग्लाहौङ् ग्रहणे दक्षि शैध्ये च पृ. ६७ शिक्षि विद्योपादाने भिक्षि याञ्चायाम् दीक्षि मौण्ड्येज्योपनयननियमव्रतादेशेषु ईक्षि दर्शने इत्यात्मनेपदिनः। (४३३) पृ. ६९ धुंग् धारणे डुयाग् याब्चायाम् डुपची पाके पृ. ७० राजग टुभ्रानि दीप्तौ भनी सेवायाम् रञ्जी रागे रेट्रा परिभाषण-याचनयोः वेणूग् गति-ज्ञान-चिन्ता निशामन-वादित्रग्रहणेषु चतेग याचने प्रोग् पर्याप्ती अथोभयपदिनः। श्रिग सेवायाम् णींग प्रापणे . हूंग् हरणे मिथुग् मेधाहिंसयोः मेथग संगमे च चदेग याचने उबुन्दृग् निशामने णिहग, णेहग् कुत्सासंनिकर्षयोः मिहग्, मेहग मेधाहिंसयोः | मेघग् सगमे च. . ग भरणे इंग करणे 28
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy