________________
ईहि चेष्टायाम् ऊहि तकें गाहोङ् विलोडने ग्लाहौङ् ग्रहणे दक्षि शैध्ये च
पृ. ६७ शिक्षि विद्योपादाने भिक्षि याञ्चायाम् दीक्षि मौण्ड्येज्योपनयननियमव्रतादेशेषु ईक्षि दर्शने
इत्यात्मनेपदिनः।
(४३३)
पृ. ६९ धुंग् धारणे डुयाग् याब्चायाम् डुपची पाके
पृ. ७० राजग टुभ्रानि दीप्तौ भनी सेवायाम् रञ्जी रागे रेट्रा परिभाषण-याचनयोः वेणूग् गति-ज्ञान-चिन्ता
निशामन-वादित्रग्रहणेषु चतेग याचने प्रोग् पर्याप्ती
अथोभयपदिनः। श्रिग सेवायाम् णींग प्रापणे .
हूंग् हरणे
मिथुग् मेधाहिंसयोः मेथग संगमे च चदेग याचने उबुन्दृग् निशामने णिहग, णेहग् कुत्सासंनिकर्षयोः मिहग्, मेहग मेधाहिंसयोः | मेघग् सगमे च. .
ग भरणे इंग करणे
28