SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ (४१७) । इदमाधर्यनिरूपणम् । इदमस्तु सन्निकृष्टं समीपतरवर्ति चैतदो रूपम् । अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात् ॥ ६ ॥ . । अनुस्वारनिरूपणम् । नकारजावनुस्वारपञ्चमौ धुटि धातुषु । सकारजः शकारश्च ट्टिवर्गस्तवर्गजः ॥ ७ ॥ ।धात्वर्थविशेषनिरूपणम् । उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । विहाराहारसंहारप्रहारप्रतिहारवत् ॥ ८ ॥ धास्वर्थो बाधते कश्चित् कश्चित् तमनुवर्तते । तमेव विशिनष्ट्यन्योऽनर्थकोऽन्यः प्रयुज्यते ॥९॥ ।अकर्मकत्वनिरूपणम् । फलव्यापारयोरेकनिष्ठतायामकर्मकः । धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः ॥ १० ॥ धातोरर्थान्तरे वृत्तेर्धात्वर्थेनो संग्रहात् । प्रसिद्धरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥ ११ ॥ । द्विकर्मकगणनानिरूपणम् । नीहवहिकृषो ण्यन्ता दुहिपृच्छिभिक्षिचिरुधिशास्वर्थाः । पचियाचिदण्डिकृग्रहमथिजिप्रमुखा द्विकर्माणः ॥ १२॥ 27
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy