________________
(३५५) एभ्य उरः प्रत्ययो भवति । वाशिच् शब्दे वाशुरः शकुनिः गर्दभश्च । वाशुरा रात्रिः । असूच क्षेपणे असुरः दानवः । वासण् उपसेवायां वासुरा रात्रिः मसुरा च । मसैच् परिमाणे मसुरा पण्यस्त्री । मसुरं चर्मासनं धान्यविशेषश्च । मथे विलोडने मथुरा नगरी । उन्दैप क्लेदने उन्दुरः मुषिकः । मदुङ् स्तुत्यादौ मन्दुरा वाजिशाला । चतेग याचने चतुरः विदग्धः । चङ्किः सौत्रः चङ्कति चेष्टते चङ्कुरः रथः अनवस्थितश्च । अकुङ् लक्षणे अङ्कुरः प्ररोहः तरुप्रतानभेदश्च । घन्युपतर्गस्य बहुलमिति बहुलवचनात् दीर्घत्वे अङ्करः । कर्ब गतौ कर्बुरः शबलः । चकि तृप्तिप्रतिघातयोः चकुरः दशनः । बन्धंश् बन्धने बन्धुरः मनोज्ञः नम्रश्च ।। श्वशुरकुकुन्दुरदर्दरनिचुरप्रचुरचिकुरकुकुरकुक्कुरकुर्कुरशर्कुर... नूपुरनिष्ठुरविथुरमद्गुरवागुरादयः ॥ ४२६ ॥ .. एते किदुरप्रत्ययान्ता निपात्यन्ते । आशुपूर्वात् शुपूर्वाद् वा अनातेः अश्नोतेर्वा आकारलोपश्च । श्वशुरः जम्पत्योः पिता 1 कुपूर्वात् स्कुदुङ् आप्रवणे इत्यस्मात् सलुक् च । कुकुन्दरौ नितम्बकूपौ । दृणातेर्दोऽन्तश्च दर्दुरः मण्डूकः मेघश्च । निपूर्वात् प्रपूर्वात् चिनोतेः चरतेर्वा डिच्च निचुरः तरुविशेषः । लत्वे निचुलः । प्रचुरं प्रायः । चकेरिच्चास्य चिकुरं युवतीनामीपनिमीलितमक्षि । चिकुराः केशाः । कुकेः कोऽन्तो वा कुकुरः यादवः । कुक्कुरः श्वा । किरः कुर् कोऽन्तश्च कुर्कुरः श्वा ।