SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ ( २७९.) गुणवृद्धीन भवतः।नेन्यः । चेच्यः । मरीमृजः । 'ब्रूगोऽचि ब्रुवादेशो वक्तव्यः' ब्राह्मणब्रुवः । नन्द्यादिभ्योऽनः ।५।१। ५२ . . . . . एभ्यो गणदृष्टेभ्यः कर्तर्यनः प्रत्ययो भवति । नन्दनः । वाशनः । सहनः । संक्रन्दनः । सर्वदमनः । नर्दनः । ग्रहादिभ्यो णिन् । ५ । १ । ५३ । एभ्यः कर्तरि णिन् प्रत्ययो भवति । ग्राही । स्थायी । दायी। नाम्युपान्त्यप्रीकृगृज्ञः कः । ५। १ । ५४ । नाम्युपान्त्येभ्यः प्रीकृगाभ्यश्च कर्तरि को भवति । विक्षिपः। प्रियः । किरः । गिलः । ज्ञः । गेहे ग्रहः।५।१।५५ । गेहेऽर्थे वाच्ये ग्रहधातोः कः प्रत्ययो भवति । गृहम् । गृहाः दारा इत्यर्थः । .. उपसर्गादातो डोऽश्यः । ५।१।५६। श्यैवर्जितादुपसर्गात् परादादन्ताद् धातोः डः प्रत्ययो भवति । आह्वः । प्रह्वः । उपसर्गादिति किम् ? दायः । अश्य इति किम् ? अवश्यायः । व्याघ्राधे प्राणिनसोः।५।१ । ५७ । एतौ यथासंख्यं प्राणिनि नासिकायां चार्थे निपात्येते । व्यावः प्राणी । आमा नासिका ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy