SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ (२६७) किम् ?--अद्य श्वो वा गमिष्यति ग्रामं चैत्रः। ' अनुशोचनेऽपि " इयं तु कदा गन्ता यैवं पादौ निधत्ते । पुरा-यावतोर्वर्तमाना। ५ । ३।७। अनयोरुपपदयोः भविष्यदर्थाद् धातोर्वर्तमाना भवति । पुरा मुङ्क्ते । यावद् मुङ्क्ते । कदाकोनवा । ५।३।८। अनयोरुपपदयोर्भविष्यदर्थाद् धातोर्वर्तमाना वा भवति । कदा भुङ्क्ते, भोक्ष्यते, भोक्ता । कर्हि मुङ्क्ते, भोक्ष्यते, भोक्ता । किंवृत्ते लिप्सायाम् । ५।३।९। स्यादिविभक्त्यन्तस्य डतरडतमान्तस्य च किमो वृत्तं किंवृत्तम् , तस्मिन्नुपपदे प्रष्टुलिप्सायां गम्यायां भविष्यदाद धातोर्वर्तमाना वा भवति । को भवतां भिक्षां ददाति, दास्यति, दाता वा । कतमो भवतां भिक्षां ददाति, दास्यति, दाता का। किंवृत्त इति किम् -भिक्षां दास्यति । लिप्सायामिति किम् !कः पुरं यास्यति । लिप्स्यसिद्धौ । ५ । ३ । १० । • लधुमिष्यमाणाद् भक्तादेः फलावाप्तौ गम्यायां भविष्यदर्थाद धातोर्वर्तमाना वा भवति । यो भिक्षां ददाति, दास्यति, दाता वा; स स्वर्गलोकं याति, यास्यति, याता वा । ___पञ्चम्यर्थहेतौ । ६।३।११। 17
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy