________________
(२०६) रीश्चान्तो भवति । चरिकरीति, चर्करीति, चरीकरीति, चरिकर्ति, चर्कर्ति, चरीकति । चरिकृतः, चर्कतः, चरीकृतः । चरिक्रति, चक्रति, चरीक्रति । चरिकरीषि, चर्करीषि, चरीकरीषि। चरिकर्षि, चर्कर्षि, चरीकर्षि । चरिकृयः, चर्कथः, चरीकृथः । चरिकृथ, चकृथ, चरीकृथ। चरिकरीमि, चकरीमि, चरीकरीमि,चर्कर्मि, चरिकर्मि, चरीकर्मि । चरिकृवः, चकवः, चरीकृवः। चरिकृमः,चर्कमः, चरीकृमः । चरिकृयात् , चक्रयात् , चरीकृयात् । चरिकरीतु, चर्करीतु, चरीकरीतु, चरिकतु, चर्कर्तु, चरीकर्तु। अचरिकरीत् , अचर्करीत् , अचरीकरीत् , अर्कः, अचरिकः, अचरीकः । अचरिकरी:, अचर्करीः, अचरीकरीः, अचरिकः, अचर्कः, अचरीकः । चरिकराञ्चकार, चर्कराञ्चकार, चरीकराञ्चकार । चरिक्रियात् , चर्कियात् , चरीक्रियात् । चरिकरिता, चर्करिता, चरीकरिता । चरिकरिष्यति, चर्करिष्यति, चरीकरिष्यति । अचरिकरिष्यत् , अचर्करिष्यत् , अचरीकरिष्यत्। अचरिकारीत्, अचर्कारीत् , अचरीकारीत् । वृ वरणे। वरिवरीति, वर्वरीति, वरीवरीति, वरिवर्ति, वर्वति, वरीवति । वरिवृयात् , वयात् , वरीयात् । वरिवरीतु, वर्वरीतु, वरीवरीतु, वरिवर्तु, वर्तु, वरीवर्तु । अवरिवरीत् , अवर्वरीत् , अवरीवरीत् , अवरिवः, अवर्वः, अवरीवः, । वरिवराञ्चकार । अवरिवारीत् , अवरीवारीत् , अवर्वारीत् । वृत्-वरिवृतीति, वतीति, वरीवृतीति, वरिवर्ति, वर्ति, वरीवति । वरिवृत्यात् , व...त्यात् , . वरीवृत्यात् । वरिवृतीतु, वर्वृतीतु, वरीवृतीतु, वरिवर्तु,