________________
(२०४) पापक्तु । अपापचीत , अपापक् । पापचाञ्चकार । पापच्यात् । पापचिता । पापचिष्यति । अपापचिष्यत् । अपापचीत् ।
ट्युक्तोपान्त्यस्य शिति स्वरे । ४ । ३ । १४ ।
द्वयुक्तस्य धातोरुपान्त्यस्य नामिनो गुणो न भवति, स्वरादौ शिति परे । नेनिनीति, नेनेति नेनिक्तः । नेनिजीषि, नेनेति । नेनिज्यात् । नेनिजीतु, नेनेक्तु । अनेनिनीत्, अनेनेक् । अनेनिजीः, अनेनेः । नेनेजाञ्चकार । नेनिज्यात् । नेनेजिता । नेनेजिष्यति । अनेनेजिष्यत् । अनेनेनीत् । बोमुनीति, बोभोक्ति । बोमुज्यात् । बोभुनीतु, बोभोक्तु । अबोमुनीत् , सबोभोक् । बोभोजाञ्चकार । बोभुज्यात् । बोभोजिता । बोभोजिष्यति । अबोभोजिष्यत् । अबोभोजीत् । वद व्यक्तायां वाचि। वावदीति, वावत्ति । वावद्यात् । वावदीतु, वावत्तु । अवावदीत् , अवावत् अवावत्ताम् अवावदुः।
से स्-दू-धां च रुर्वा । ४ । ३ । ७९ । व्यञ्जनान्ताद् धातोः परस्य से ग् भवति, यथासम्भवं स्-द्-धां च रुर्वा भवति । अवावः, अवावत् । वावदाञ्चकार । वावद्यात् । वावदिता । वावदिष्यति । अवावदिष्यत् । अवावदीत् । घट चेष्टायाम् । जाघटीति, जाघट्टि । जाघट्यात् । जाघटीतु, जाघ? । अजाघटीत , अनाघट । जाघटाञ्चकार । जाघट्यात्। जाघटिता । जापटिष्यति । अजाघटिष्यत्। अजावटीत् । स्पर्ध संघर्षे। पास्पर्धीति,