SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ (१७७) तंसयति कन्याम् । अवतंसयति । उत्तंसयति । अततंसत् । जसण् ताडने । जासयति । अनीजसत् । त्रसण वारणे । त्रासयति मृगान् व्याधः । अतित्रसत् । वसण स्नेहच्छेदावहरणेषु । वासयति । अवीवसत् । ध्रसण उत्क्षेपे । ग्रसण ग्रहणे । लसण शिल्पयोगे । अर्हण पूजायाम् । अर्हयति । आईयत् । अर्हयाञ्चकार, अर्हयाम्बभूव, अहंयामास । अर्थात् । अर्हयिता । अर्हयिष्यति। आईयिष्यत् । आर्जिहत् । मोक्षण असने । लोक तर्क रघु लघु लोचू विच्छ अजु तुजु पिजु लजु लुजु भजु पट पुट लुट घट घटु वृत पुय नद वृध गुप धूप कुप चीब दशु कुशु असु पिसु कुसु दसु वह वृहु वल्ह अहु बहु महुण भासार्थाः । लोकयति । ऋदित्त्वादुपान्त्यहस्वाभावे अलुलोकत् । लोचयति । अलुलोचत् । अञ्जयति । आञ्जिजत् । तुञ्जयति । अतुतुञ्जत् । लञ्जयति । अलल. ञ्जत् । सयति ।अतत्रंसत् । ' इति परस्मैपदं समाप्तम् । . अथात्मनेपदम्युणि जुगुप्सायाम् । यावयते । यावयेत । यावयताम् । अयावयत । यावयाञ्चक्रे । यावयिषीष्ट । यावयितासे । यावयिष्यते। अयावयिष्यतं । अद्यतन्यां णौ कृतस्य स्थानिवद्भवनाद् यु" इत्यस्य द्वित्वे ' असमानलोपे सन्वल्लंघुनि डे' इत्यनेन सनींवं कार्ये कृते अस्य धातोः सनि तु 'ओर्जान्तस्थापवर्गेऽवणे' इति 12
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy