________________
बरीता । अबरिष्यत्, अबरीष्यत् । अबारीत् । भृश् भन्ने च । भृणाति । बभार बभरतुः । बभरिथ । भूर्यात् । भरिता, भरीता । भरिष्यति, भरीष्यति । अभरिष्यत् , अभरीष्यत् । अभारीत् । दृश विदारणे । हणाति । अदृणात् । ददार ददरतुः, दद्रतुः ददरुः, द्रुः । ददरिथ । दीर्यात् । अदारीत्। श् वयोहानौ । नृश् नये। नृणाति । अनृणात् । ननार ननरतुः ननरुः । नीर्यात् । नरिता, नरीता । भनारीत् । गृश् शब्दे । गृणीयात् । जगार जगरतुः । गीर्यात् गरिता, गरीता । गरिष्यति, गरीष्यति । अगारीत् । ऋश् गतौ । ऋणाति । आर्णात् । आर । आरीत् । अरिता, अरीता ।
इति प्वादिगणः समाप्तः ॥ ज्ञांश् अवबोधने । 'जा ज्ञाजनोऽत्यादौ ' जानाति । जानीयात् । अजानात् । जज्ञौ जज्ञतुः जजुः । जज्ञिथ, जज्ञाथ । ज्ञेयात् , ज्ञायात् । ज्ञातासि । ज्ञास्यति । अज्ञास्यत् । अज्ञासीत अज्ञासिष्टाम् । क्षिष्श् हिंसायाम् । क्षिणाति । क्षिणातु । चिक्षाय चिक्षियतुः चिक्षियुः । क्षेता । क्षेष्यति । अक्षेष्यत् । अक्षैषीत् ब्रीश् वरणे । वीणाति । विवाय वित्रियतुः वित्रियुः । त्रेता । श्रीश् भरणे । भ्रीणाति । बिभ्राय बिभ्रियतुः बिभ्रियुः । भ्रता । अभैषीत् । हेठश् भूतप्रादुर्भावे । तवर्गस्येति नस्य णत्वे । हेह्णाति । हेठान । अहेढ्नात् । जिहेठ । हेठिता । अहेठीत् । . मृडश सुखने । मृणाति । मृड्णातु । मृडान । ममर्ड ममृडतुः ।