________________
( १६३ )
रिष्यत्, अस्तरीष्यत् । अस्तरिष्यत, अस्तरीष्यत । अस्तारीत् अस्तारिष्टाम् अस्तारिषुः । अस्तरिष्ट अस्तरिषाताम् अस्तरिषत । अस्तरिष्ठाः अस्तरिषाथाम् अस्तरिड्वम्, अस्तरिवम्, अस्तरिध्वम् । अस्तरिषि अस्तरिष्वहि अस्तरिष्महि । पक्षे दीर्घः अस्तरीष्ट अस्तरीषाताम् अस्तरीषत इत्यादिः । इडभावे तु ऋवर्णात् ' इति कित्वें अस्तीष्ट अस्तीर्षाताम् अस्तीर्षत । कुग्श् हिंसायाम् । कृणाति । कृणीते । चकार चकरतुः चकरुः । चकरिथ । चकरे चकराते चकरि रे । कीर्यात् । करिषीष्ट, कीर्षीष्ट । करितासि, करीतासि । करितासे, करीतासे । करिष्यति, करीष्यति । करिष्यते, करीष्यते । अकरिष्यत्, अकरीष्यत् । अकरिष्यत, अकरीष्यत । अकारीत् । अकरिष्ट अकरिषाताम् अकरिषत । अकरीष्ट अकरीषाताम् अकरीषत । अकीष्ट अकीर्षाताम् अकीर्षत । वृगूश् वरणे । वृणीयात् । वृणीत । ववार ववरतुः ववरुः । ववरिथ । ववरे ववराते ववरिरे । उरादेशे दीर्घे च वूर्यात् । वरिषीष्ट, वर्षीष्ट । वरितासि, वरीतासि । वरितासे, वरीतासे । वरिष्यति, वरीष्यति । वरिष्यते, वरीष्यते । अवरिष्यत् अवरीष्यत् । अवरिष्यत, अवरीष्यत । अवारीत् अवारिष्टाम् अवारिषुः । अवरिष्ट अवरिषाताम् अवरिषत । अवरीष्ट अवरीषाताम् अवरीषत । अबूष्ट अवर्षाताम् अवर्षत । इत्युभयपदम् ॥ ज्यांशू हानौ ' ज्याव्यधः क्ङिति ' इति य्वृति दीर्घमवोsन्त्यम् । ४ । १ । १०३ ।
L