SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ( १५७ ) तन्भ्यो वा तथासि न्णोश्च । ४ । ३ । ६८ । तनादिभ्यः परस्य सिचः ते थासि च ब् वा, तद्योमे न्णोश्च लुब् न चेड् भवति । अतत, अतनिष्ट अतनिषाताम् अत निषत । अतथाः, अतनिष्ठाः अतनिषाथाम् अतनिड्ढवम्, अतनिध्वम् । अतनिषि अतनिष्वहि अतनिष्महि । षणूयी दाने । सनोति । सनुते । सनुयात् । सन्वीत । सनोतु । सनुताम् । अस-नीत् । असनुत । ससान सेनतुः सेनुः । सेने सेनाते सेनिरे । सन्यात् । सनिषीष्ट । सनितासि । सनितासे । सनिष्यति । सनि--- ष्यते । असनिष्यत् । असनिष्यत । असानीत्, असनीत् । 1 सनस्तत्रा वा । ४ । ३ । ६९ । सनो छुपि सत्यामा वा भवति । असात असत, असनिष्ट असनिवाताम् असनिषत । असाथाः, असनिष्ठाः असनिषाथाम् असनिध्वम्, असनिड्वम् । असनिषि असनिष्वहि असनिष्महि । क्षणूग् क्षिणुयी हिंसायाम् । क्षणोति । क्षणुते । क्षणुयात् । क्षण्वीता TM अक्षणोत् । अक्षणुत । चक्षाण । चक्षणे । क्षण्यात् । क्षणिषीष्ट । क्षणितासि । क्षणितासे । क्षणिष्यति । क्षणिष्यते । अक्षणिष्यत् अक्षणिष्यत । व्यञ्जनादेरिति वा वृद्धेर्न वि-नामिति प्रतिषेधे भक्षणीत् । अक्षत, अक्षणिष्ट । अक्षयाः, अक्षणिष्ठाः । क्षिणोति क्षिणुते । क्षिणुयात् । क्षिण्वीत । क्षिणोतु । क्षिणुताम् । अति-
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy