________________
(१५४५)
वा' इति सो लुकि हिन्धि पक्षे हिन्दिध । अहिनत् । जिहिंस हिंस्यात् । हिंसिता । हिंसिष्यति । अर्हिसीत् ।
2
वहः श्रादीत् । ४ । ३ । ६२ ।
तृहेः श्नात् परो व्यञ्जनादौ विति परे ईद् भवति । तृणेदि तृण्ढः हन्ति । तृणेक्षि तृण्ढः तृण्ड । तृणेमि तृहः तृलः । तृयात् । तृणेदु । तृण्ढि । तृणहानि तृणहाव तृणहाम । अतृणेट् । ततई । तृह्यात् । तर्हिता । तर्हिष्यति । अतर्हिष्यत् । अतहत् । इति परस्मैपदं समाप्तम् ।
अथात्मनेपदम् -
खिर्दिषु दैन्ये । खिन्ते खिन्दाते खिन्दते । खिन्दीत । खिन्ताम् । अखिन्त । चिखिदे । खित्सीष्ट । खेत्तासे । खेत्स्यते । अखेत्स्यत । अखित्त अखित्साताम् अखित्सत । विर्दिपू विचारणे विन्ते । विन्दीत । विन्ताम् । अविन्त । विविदे । वित्सी-1 वेत्तासे । वेत्स्यते । अवेत्स्यत । अवित्त । ञिइन्वैपि दीप्तौ । इन्धे, इन्दधे एवं यथायोगं 'घुटो घुटि स्वे वा ' इति वा दलुक् विधेयः । इन्धाते इन्धते । इन्धीत । इन्दधाम् । ऐन्ध । ' जाग्रुषसमिन्धेर्नवा ' समिन्धाञ्चक्रे, समिन्धाम्बभूव, समिन्धामास । प कित्त्वात् नो लुकि समीधे समीधाते समीधिरे । इन्धिषीष्ट । इन्कि तासे । इन्धिष्यते । ऐन्धिष्यत । ऐन्धिष्ट ।
इति रुधादिगणः समाप्तः ॥
"
"