________________
• (१५२) अयुजत् , अयोक्षीत् । अयुक्त । क्षुद्रूपी संपेषे । क्षुणत्ति शुन्तः क्षुन्दन्ति । क्षुन्ते क्षुन्दाते चन्दते । शुन्धात् । क्षुन्दीत । क्षुणत्तु । क्षुन्ताम् । अक्षुणत् । अक्षुन्त । चुक्षोद। चुक्षुदे । क्षुद्यात् । क्षुत्सीष्ट । क्षोत्तासि । क्षोत्तासे । क्षोत्स्यति । क्षोत्स्यते । अक्षोत्स्यत् । अक्षोत्स्यत । अक्षुदत् । अक्षौत्सीत् । अक्षुत्त अक्षुसाताम् अक्षुत्सत । भिदंपी विदारणे । भिनत्ति । भिन्ते । भिन्द्यात् । भिन्दीत । भिनत्तु । भिन्ताम् । अभिनत् । अभिन्त । बिभेद । बिभिदे । भिद्यात् । भित्सीष्ट । भेत्तासि । भेत्तासे । भेत्स्यति । भेत्स्यते । अभेत्स्यत् । अभेत्स्यत । अभिदत् , अमैत्सीत् । अभित्त । छिद्रूपी द्वैधीकरणे अद्वैधस्य पृथक्त्वे । छिनत्ति । छिन्ते । छिन्यात् । छिन्दीत । छिनत्तु । छिन्ताम् । अच्छिनत् । अच्छिन्त । चिच्छेद । चिच्छिदे । छिद्यात् । छित्सीष्ट । छेत्तासि । छेत्तासे । छेत्स्यति । छेत्स्यते । अच्छेत्स्यस् । अच्छेत्स्यत । अच्छिदत् , अच्छेत्सीत् । अच्छित्त । उछदृपी दीप्तिदेवनयोः । कृणत्ति । छन्ते । छ्न्यात् । छन्दीत । छृणत्तु । छन्ताम् । अच्छृणत् । अच्छृन्त । चच्छर्द चच्छर्दतुः चच्छर्दुः । चच्छ्दे । छ्यात् । छर्दिषीष्ट । छर्दितासि । छर्दितासे । छर्दिष्यति, यति । छर्दिष्यते, छर्स्यते । अच्छर्दिष्यत् , अच्छत्य॑त् । अच्छर्दिष्यत , अच्छत्य॑त । अच्छुदत् , अच्छदर्दीत् । अच्छर्दिष्ट । उतृपी हिंसाऽनादरयोः । तृणत्ति । तृन्ते । तृन्यात् । तृन्दीत । तृणत्तु । तृन्ताम् । अतृणत् । अतृन्त ।