SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ (२३) - रोर्यः । १।३ । २६ । . अवर्णाद् भोभगोऽधोभ्यश्च परस्य पदान्ते वर्तमानस्य रोः स्वरे • परे य इत्यादेशः स्याद् । तस्य च 'स्वरे वा ' इत्यनेन वा लुक्। देवार+अत्र-देवायत्र, देवा अत्र । कर+इह-कयिह, क इह । भोर+अत्र-मोयत्र, भो अत्र । ओघोर +अत्र-अघोयत्र, अघोअत्र। मगोर् +अत्र-भगोयत्र, भगोअत्र । अत्र लुकि सत्यां सन्धिन भवतीति । वाहर्पत्यादयः । १।३।५८ । अहर्पत्यादयः शब्दा निपातनात् साधवो भवन्ति वा । अहपतिः, अहः पतिः, अह पतिः; गीपतिः, गीः पतिः, गी-पतिः, धूर्पतिः, धूः पतिः, धूपतिः इत्यादयः । एतदश्च व्यञ्जनेऽननञ्समासे । १।३ । ४६ । एतदस्तदश्च परस्य सेटुक् स्याद व्यञ्जने परे। अकि प्रत्यये नन्समासे च न स्याद् । सः+चरति-स चरति, एषः+गच्छति-एष गच्छति । अनगिति किम् । एषको याति । अनसमासे किम् । अनेषो याति । तदः सेः स्वरे पादार्था । १।३ । ४५ । तदः परस्य सेक् स्यात् स्वरे परे । सा चेत् पादार्थापादपूरणी स्याद । सैष दाशरथी रामः सैष राजा युधिष्ठिरः ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy