SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ( १३६) तृप्यात् । तर्पिता । तर्पिष्यति । अतर्पिष्यत् । अतीत् । दम्भूट् दम्भे । दम्नोति । दभ्नुयात् । दभ्नोतु । अदभ्नोत् । ददम्भ । दम्भः । ४।१।२८ । - दम्भः स्वरस्यावित्परोक्षायामकारो भवति, न च द्विः । देभतुः देभुः । 1 थे वा । ४ । १ । २९ । दम्भेः स्वरस्य थवि परे एर्वा भवति । ददम्भिय, देभिय देभथुः देभ । ददम्भ देभिव देभिम । दभ्यात् । दम्भिता । दम्भियति । अदम्भिष्यत् । अदम्भीत् । कृवुटु हिंसाकरणयोः । 'श्रौतिकृवु-' इत्यादिना 'कृ' आदेशे। कृणोति । कृणुयात् । कृणोतु । अकृणोत् । चकृन्व चकन्वतुः चकन्युः । कृन्त्र्यात् । कृन्विता। कृन्विष्यति । अकृन्विश्यत् । अकृन्वीत् । धियुट् गतौ । धिनोति । धिनुयात् । धिनोतु । अधिनोत् । दिधिन्व । धिन्व्यात् । धिन्विता । धिन्विष्यति । अधिन्विष्यत् । अधिन्वीत् । जिधृपाट प्रागल्भ्ये धृष्णोति । धृष्णुयात् । धृष्णोतु । अधृष्णोत् । दधर्ष । धर्षिता । अधर्षीत् । इति परस्मैपदम् । . । अथात्मनेपदम् । ष्टिघिट आस्कन्दने । स्तिघ्नुते स्तिनुवाते स्तिघ्नवते । स्तिनुवीत । स्तिघ्नुताम् । अस्तिघ्नुत । तिष्टिये तिष्टियाते तिष्टिघिरे । स्तेविषीष्ट । स्तेघितासे । स्तेघिष्यते ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy