________________
अथोभयपदम् । - डुदांग्क् दाने । ददाति 'भश्चातः' इत्याकारलुकि दत्तः ददति । ददासि दत्थः दत्य । ददामि दद्वः दद्मः । दत्ते ददाते ददते । दत्से ददाथे दद्ध्वे । ददे दद्वहे दद्महे । दद्यात् दद्याताम् द्द्युः । ददीत ददीयाताम् ददीरन् । ददातु, दत्तात् दत्ताम् ददतु ।
__ हौ दः । ४।१।३१। दासज्ञकस्य हौ परे एर्भवति, न च द्विः । देहि दत्तम् दत्त । ददानि ददाव ददाम । दत्ताम् ददाताम् ददताम् । दत्स्व । अददात् अदत्ताम् अददुः । अददाः । अदत्त अददाताम अददत । ददौ ददतुः ददुः । ददे ददाते ददिरे। देयात् । दासीष्ट। दातासि, दातासे । दास्यति, दास्यते । अदास्यत् , अदास्यत । 'पिबैति-' इत्यादिना सिचो लुक् अदात्. अदाताम् अदुः । अदाः अदातम् अदात । अदाम् अदाव अदाम । 'इश्च स्थादः' ‘धुहस्वात्-' इति अदित अदिषाताम् अदिषत । अदिथाः अदिषायाम् अदिड्ढ्वम् । अदिषि अदिष्वहि अदिष्महि । डुधांगक् धारणे च । दधाति ।
धागस्तयोश्च ।२।१ । ७८ । .. धागश्चतुर्थान्तस्य दादेरादेर्दस्य तयोः सध्वोश्च प्रत्यययोः परयोश्चतुर्यो भवति । धत्तः दधति । दधासि धत्थ: धत्य । दधामि