________________
भियों व्यञ्जनादौ शित्यविति इर्वा भवति । बिभीतः, बिभितः । बिभ्यति । बिभेषि बिभीथः, बिभिथः बिभीथ, बिभिथ । बिभेमि बिभीवः, बिभिवः बिभिमः, बिभीमः । बिभीयात् , बिभियात्। बिभेतु, बिभीतात् , बिभितात् , बिभीताम् , बिभिताम् बिभ्यतु । विभीहि, बिभिहि । अबिभेत् अबिभीताम् , अबिभिताम् अबिभयुः । बिभयाञ्चकार । विभयाम्बभूव । बिभयामास । बिभाय बिभ्यतुः बिभ्युः । भीयात् । भेता । भेष्यति । अभेष्यत् । अभैषीत् अभैष्टाम् अभैषुः । ह्रींक् लज्जायाम् । जिहेति जिहीतः निहियति । जिहीयात् । जिहेतु । जिहीहि । जिह्रयाणि । अजिहेत् अनियुः। अजिहेः । जिहयाञ्चकार, जिहयाम्बभूव, जिहयामास । जिहाय जिहियतुः जिहियुः । हीयात् । हेता। हेष्यति । अहेष्यत् । अह्रषीत् । पूंक पालनपूरणयोः ।
- पृभृमाहाङामिः । ४।१।५८ । एषां द्वित्वे सति शिति पूर्वस्य इर्भवति । पिपर्ति
ओष्ठयादुर् । ४ । ४ । ११७ । 'धातोः सम्बन्धिन ओष्ठ्यात् परस्य ऋकारस्य उर्भवति क्ङिति। पिपूर्तः, पिपुरति । पिपर्षि पिपूर्थः पिपूर्थ । पिपर्मि पिपूर्वः पिपूर्मः। पिपूर्यात् । पिपर्तु, पिपूर्तात् । अपिपः अपिपूर्ताम् अपिपरुः । पपार पपरतुः पपरुः । पपरिथ । पूर्यात् 'वृतो नवाऽनाशीःसिच्परस्मै च' इति परीता, परिता । परिष्यति, परीष्यति । अपरीष्यत् , अपरिष्यत् ।