________________
(१०) स्यति, ख्यास्यते । अक्शास्यत्, अक्शास्यत । अख्यास्यत्, अख्यास्यत । अक्शासीत् , अक्शास्त । अङि अख्यत्, अख्यत । इत्यात्मनेपदं समाप्तम् ।
अयोभयपदिनः।
ऊर्जुग्क् आ
वोर्णोः। ४।३।६०। अद्वयुक्तस्योोर्व्यञ्जनादौ विति और्वा भवति । उौति, ऊर्णोति अर्णतः अणुवन्ति । ऊर्गौषि, उर्णोषि उर्गुथः अर्गुथ । ऊौमि, ऊर्णोमि अर्णवः ऊणुमः । उर्णते अर्णवाते अर्णवते । उर्णषे उर्णवाथे ऊर्णध्वे । अर्णवे उMवहे उर्णमहे । ऊर्णयात्, ऊर्णवीत । ऊर्णोतु, ऊर्गौतु, उणुतात् ऊर्णताम् उर्णवन्तु । ऊर्णताम् ऊर्जुवाताम् उर्णवताम् ।।
. न दिस्योः । ४।३।६१। . उर्णोदिस्योः परयोरौन भवति । और्णोत् औणुताम् औणुवन् । और्णोः औगुंतम् औMत। औणुत औणुवाताम् औणुवत। परोक्षायाम्
, स्वरादेर्द्वितीयः । ४।१।४। स्वरादेवयुक्तिभाजो धातोद्वितीयोऽश एकस्रो द्विभाति । अनेन ‘णु इत्यस्य द्वित्वे प्राप्ते ..........
अयि र । ४।१।६।